B 141-14 Yantracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/14
Title: Yantracintāmaṇi
Dimensions: 0 x 0 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5087
Remarks: I?


Reel No. B 141-14 Inventory No. 82804

Title Yantracintāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 13.0 cm

Folios 34

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation yaṃ. tatnā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5087

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha yaṃtraciṃtāmaṇyupayogiyatrāṇi likhyate (!) ||

snānaṃ kṛtvā śucir bhūtvā pūjayet kuladevatām || 1 ||

lekhanīyaṃ prayatnena ekānte yaṃtram uttamam ||

yasya kasya prayogasya vidhir eṣaḥ (!) prakīrttitaḥ ||

dinatrayaprayogena (!) pūjābhogavidhānataḥ ||

trirātrabhūmiśāyī syā (!) brahmacaryarataḥ śuciḥ || 3 ||

tridināj jāyate svapno matrādhiṣṭhānadevatāḥ ||

yadā na jāyate svapnas tadā sādhyaṃ vinirdiśet || (fol. 1v1–4)

End

hrīṃkāramadhyadeśe tu sādhyanāmni pratiṣṭhitaṃ ||

likhitvā bhūrjapatre tu rocanākuṃkumena ca ||

tad yaṃtraṃ pūjayitvā tu vahamāne bhasi (!) kṣipet ||

tadaṃbha(!)pakvannāne (!) bhojanaṃ tasya kārayet ||

evaṃkṛte tṛtīye[ʼ]hni mucyate nātra saṃśayaḥ ||

vivarastho[ʼ]varuddho yo vimucyate ||(!)

iti yaṃtraṃ 79 devahrīṃdatta (!) || 79 || (fol. 34r1–5)

Colophon

iti yaṃtraciṃtāmaṇiḥ samāptāḥ (!) śubham (fol. 34r5)

Microfilm Details

Reel No. B 141/14

Date of Filming 22-10-1971

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 14v–15r and 29v–30r; folio 3 and 4 are filmed in reverse order.

Catalogued by BK

Date 09-10-2007

Bibliography