B 141-14 Yantracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/14
Title: Yantracintāmaṇi
Dimensions: 0 x 0 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5087
Remarks: I?
Reel No. B 141-14 Inventory No. 82804
Title Yantracintāmaṇi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 13.0 cm
Folios 34
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation yaṃ. tatnā. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/5087
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha yaṃtraciṃtāmaṇyupayogiyatrāṇi likhyate (!) ||
snānaṃ kṛtvā śucir bhūtvā pūjayet kuladevatām || 1 ||
lekhanīyaṃ prayatnena ekānte yaṃtram uttamam ||
yasya kasya prayogasya vidhir eṣaḥ (!) prakīrttitaḥ ||
dinatrayaprayogena (!) pūjābhogavidhānataḥ ||
trirātrabhūmiśāyī syā (!) brahmacaryarataḥ śuciḥ || 3 ||
tridināj jāyate svapno matrādhiṣṭhānadevatāḥ ||
yadā na jāyate svapnas tadā sādhyaṃ vinirdiśet || (fol. 1v1–4)
End
hrīṃkāramadhyadeśe tu sādhyanāmni pratiṣṭhitaṃ ||
likhitvā bhūrjapatre tu rocanākuṃkumena ca ||
tad yaṃtraṃ pūjayitvā tu vahamāne bhasi (!) kṣipet ||
tadaṃbha(!)pakvannāne (!) bhojanaṃ tasya kārayet ||
evaṃkṛte tṛtīye[ʼ]hni mucyate nātra saṃśayaḥ ||
vivarastho[ʼ]varuddho yo vimucyate ||(!)
iti yaṃtraṃ 79 devahrīṃdatta (!) || 79 || (fol. 34r1–5)
Colophon
iti yaṃtraciṃtāmaṇiḥ samāptāḥ (!) śubham (fol. 34r5)
Microfilm Details
Reel No. B 141/14
Date of Filming 22-10-1971
Exposures 39
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 14v–15r and 29v–30r; folio 3 and 4 are filmed in reverse order.
Catalogued by BK
Date 09-10-2007
Bibliography